ther zug

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ther zug
vi. kūṭasthaḥ — ther zug rtag pa nyid yin na// kūṭasthanityatāyāṃ hi pra.a.141kha/151; dhruvaḥ — 'dod pa de dag ni 'das pa dang ma 'ongs pa dang da ltar byung ba'i dus rnams su yang rtag pa rtag pa'i dus dang ther zug ther zug gi dus su de ltar gnod pa mang ba dang atītānāgatapratyutpanneṣvadhvasu anityaṃ (? nityaṃ) nityakālam, dhruvaṃ dhruvakālamete kāmāḥ evaṃ bahūpadravāḥ śrā.bhū.166ka/442; śāśvataḥ — tshangs pa gang yin pa 'di ni rtag pa brtan pa ther zug pa mi gyur pa'i chos can yin no// yo'sau brahmā…sa nityo dhruvaḥ śāśvato'vipariṇāmadharmā abhi.sphu.94kha/770; de yi tshe na ther zug gnas// tadā tiṣṭhati śāśvatam la.a.159kha/108; sangs rgyas bcom ldan 'das kyi sku rtag pa dang zhi ba dang ther zug pa la ni 'jug dhruvaṃ śivaṃ śāśvataṃ ca buddhānāṃ bhagavatāṃ kāyamityavataramāṇaḥ rā.pa.229ka/122.

{{#arraymap:ther zug

|; |@@@ | | }}