thibs po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thibs po
vi. gahanam — nags thibs po vanagahanam ra.vi.78kha/9; thibs po'i dpe rnams rab spangs te/ /de dag 'phags pa'i spyod yul dong// dṛṣṭāntagahanaṃ hitvā gatāste āryagocaram la.a.191ka/163; de bzhin du thams cad mkhyen pa'i sems bskyed pa'i mar me gcig gis kyang sems can gyi bsam pa'i thibs po ma rig pa'i mun pa dang ldan pa ji lta bu yang rung bar zhugs na evamekaḥ sarvajñatācittotpādapradīpo yādṛśe sattvāśaye gahane'vidyātamo'ndhakārānugate praveśyate śi.sa.100ka/99; sna tshogs lta thibs kyis bskor the tshom rtsig pa 'jig mdzad de la 'dud// nānādṛggahanopagūḍhavimatiprākārabhettre namaḥ ra.vi.77kha/7; gahvaram — rtog ge can ni tshul spangs pa/ /rnam shes thibs por rmongs pa dag /bdag tu smra bar byed 'dod pas/ /phan tshun dag tu rab tu rgyug/ vijñānagahvare mūḍhāstārkikāḥ nayavarjitāḥ itastataḥ pradhāvanti ātmavādacikīrṣayā la.a.186ka/156.

{{#arraymap:thibs po

|; |@@@ | | }}