tho ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tho ba
*saṃ.
  1. mudgaraḥ — gtan tshigs kyi tshig ma dpyad par tho ba babs pa dang 'dra bar hetuvacanamatarkitamudgarapātāyamānam pra.a.142ka/488; 'ga' zhig dag 'jig pa la tho ba la sogs pa la ltos par mthong ste kecid vināśaṃ prati mudgarādikamapekṣamāṇā dṛśyante ta.pa.226kha/168; de dag tho chen mtshon cha yis/ /phan tshun mgo bo rnams bcom nas/ /sa gzhi khrag gis bran par byas// te mahāmudgarāyudhāḥ mithaḥ śirāṃsi nirbhidya cakruḥ kṣmāṃ śoṇitokṣitām a.ka.136kha/67.28; drughaṇe mudgaraghanau syāt a.ko.2.8.91; hanyamānasya mudaṃ harṣaṃ girati nāśayatīti mudgaraḥ a.vi.2.8.91; ghanaḥ — dper na lcags kyi thu lumlcags kyi tho bas brgyab pa rnams kyi tadyathā'yoguḍānāṃ… ayoghanena hanyamānānāṃ abhi.sphu.192kha/954; parighaḥ śrī.ko.174kha
  2. mudgaram, hastamudrāviśeṣaḥ — de bzhin lag gnyis byas nas ni/ /gnyi ga'ang khu tshur bcing bya zhing/ /mthe bo gnyis ni bsgreng byas pa/ /tho ba'i phyag rgyar bstan pa yin// tadeva hastau nisṛtya muṣṭiṃ badhvā ubhau punaḥ aṅguṣṭhau sthitakāṃ kṛtvā mudgaraṃ samudāhṛtam ma.mū.251kha/286; musalaḥ, olam — ral gri dang tho ba dang mda' bo che dangdgra sta la sogs te mtshon cha'i khyad par khaḍgamusalatomara…paraśvadhaḥ śastraviśeṣeṇa vi.va.211ka/1.86;

{{#arraymap:tho ba

|; |@@@ | | }}