thod

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thod
# veṣṭanam — gos dang thod dangbyi ru yang sbyin par byed vastrāṇi dadāti, veṣṭanāni…pravālānyapi dadāti sa.pu.108kha/174; uṣṇīṣavasanam — de de na 'thab ber ni rdul gyis g.yogs/ thod bcings pa ni zhigmthong ngo// dadarśa cainaṃ tatra reṇusaṃsargānmṛditavārabāṇaśobhaṃ vyākulitoṣṇīṣavasanasannāham jā.mā.147ka/170; śiroveṣṭanam ma.vyu.5842; paṭṭaḥ — des de la gdugs dang cod pan dang thod bskur te tena tasya paṭṭamaulicchatraṃ tamanupreṣitam vi.va.9ka/2.78; cailoṇḍukam — bskal pa brgya stong ngam de las lhag par yang mgo la thod bzhin du thogs shing kalpaśatasahasraṃ vā tato vā uttare cailoṇḍukamiva śirasā parikarṣe a.sā.432kha/244
  1. śekharaḥ — sems can kun gyi klu chen po/ /yon tan thod can rnams kyi thod// sarvasattvamahānāgo gaṇa (guṇa) śekharaśekharaḥ nā.sa.86
  2. = thod pa/

{{#arraymap:thod

|; |@@@ | | }}