thod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thod pa
kapālaḥ, olam
  1. śiro'sthi — mi mgo'i thod pa mi gtsang ngo// aśucinaraśiraḥ kapālam pra.a.176kha/529; mgo thod śiraḥ kapālam śrā.bhū.80kha/ 206; kam — snying por skyes pa'i thod pa nyid/…bri// puṣkare ca likhennarakam he.ta.25ka/82; karoṭam — bshang ba dang gci ba'i skyabs su dur khrod dag gam mgo'i thod pa dag go/ varcaḥprasrāvakuṭyoḥ śivapathikāyāḥ śiraskaroṭervā vi.sū.95kha/114
  2. =pad+ma kamalam — rdo rje thod par stsal nas ni// kṣiptvā vajraṃ kapāle he.ta.23kha/76; kaṃ sukhaṃ pālayatīti kapālaṃ kamalam yo.ra.152.

{{#arraymap:thod pa

|; |@@@ | | }}