thog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thog
# =nam mkha'i thog aśaniḥ — de bzhin mkhas pa rnams kyisthog la'ang shin tu 'jigs mi bya// naivāśanibhyastathā bhetavyaṃ viduṣāmatīva tu ra.vi.129ka/118; vajraḥ, ojram — spyi bor thog ni 'bab 'gyur na/ /shing lo yis ni skyob mi 'gyur// na hi vajraṃ patanmūrdhni pallavena nivāryate pra.a.238ka/598; paviḥ — hrādinī vajramastrī syāt kuliśaṃ bhiduraṃ paviḥ a.ko.1.1.48; punāti vairamiti paviḥ a.vi.1.1.48
  1. = thog ma ādiḥ — rgyal po 'khor ba dag gi lam/ /thog mtha' med par 'jug pa 'di// rājan saṃsāramārgo'yamanādinidhanodbhavaḥ a.ka.350ka/46.38
  2. =khang pa'i thog chadiḥ, paṭalam — chadirnetrarujoḥ klībaṃ samūhe paṭalaṃ na nā a.ko.3.3.201; talakaḥ, okam — gtsug lag khang gi steng gi thog nyid vihāropariṣṭatalakatvam vi.sū.33ka/41; paṭalam mi.ko.141ka
  3. = steng pṛṣṭham — rta'i thog nas aśvapṛṣṭhāt jā.mā.146ka/169.

{{#arraymap:thog

|; |@@@ | | }}