thogs pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thogs pa
*saṃ.
  1. =rdugs pa pratighaḥ, pratighātaḥ — thogs pa zhes bya ba ni rdugs pa'o// pratigho nāma pratighātaḥ abhi.bhā.39kha/79; pratighātaḥ — gzhan dag na re gzugs su rung ba ni thogs pa'o zhes zer ro// pratighāto rūpeṇetyapare abhi.bhā.32kha/44; pratighātiḥ — thogs pa dang tha dad pa nyid kyis nyes par 'gyur ba'i phyir ro// pratighātiyutatvadoṣāt abhi.bhā.93ka/1225; vyāghātaḥ — thogs pa dang bcas pa'i dmigs pa savyāghātālambanam abhi.sa.bhā.29kha/40
  2. saṅgaḥ — thogs pa med pa'i sgo asaṅgamukhaḥ ga.vyū.334kha/56; saktiḥ — rmi lam gyi lus bzhin du thogs pa med pa yin no// svapnaśarīravadevāśa (sa) ktimat pra.a.82ka/89; saṃsadanam — btsun pa bdag gis ma 'tshal na tshu rol gyi 'gram ni ci lags/ pha rol gyi 'gram ni ci lags/ dbus su thogs pa ni ci lags nāhaṃ bhadanta jāne kimapārimaṃ tīram, kiṃ pārimaṃ tīram kiṃ madhye saṃsadanam vi.va.147ka/1.35
  3. agham — thogs pa zhes bya ba ni shin tu gnod par byar rung ba'i phyir bsags par gnas pa'i gzugs te aghaṃ kila citasthaṃ rūpam, atyarthaṃ ghātāt abhi.bhā.39kha/77
  4. ='dzin pa prāvṛtiḥ — bram ze'i srad bu thogs pa brahmasūtraprāvṛttiḥ vi.sū.43kha/55; ādānam — mtshon cha thogs pa śastrādānam bo.bhū.134kha/173; dra. ral gri thogs pa/ mtshon cha thogs pa/ mtshon thogs pa/
  5. ='gor ba vilambaḥ — gtam gyis thogs pa nyid du byas// vilambaṃ kathayākarot a.ka.329kha/41.64; dra. thogs par/ thogs pa med par/
  6. ='khyer ba ūḍhiḥ, vahanam — bal thogs pa'i spang ba ūrṇoḍhirnaissargikaḥ vi.sū.26ka/32;

{{#arraymap:thogs pa

|; |@@@ | | }}