thogs pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thogs pa med pa
= thogs med
  1. apratighātiḥ — thogs pa med pa'i ye shes dang// jñānaṃ sarvatrāpratighāti ca abhi.a.1.65; thogs med nyid apratighātitvam ta.sa.129ka/1104; avyāghātaḥ — thogs pa med pa'i dmigs pa avyāghātālambanam abhi.sa.bhā.29kha/40; smon nas mkhyen pa ni/ /lhun gyis grub dang chags spangs dang/ /thogs pa med dang anābhogamanāsaṅgamavyāghātaṃ …praṇidhijñānam abhi.a.8.8; asaṅgaḥ — thogs pa med pa'i spobs pa thob par gyur to// asaṅgapratibhānatāpratilambho'bhūt sa.pu.122kha/196; thogs pa med pa'i sgo asaṅgamukham ga.vyū.334kha/56
  2. =thogs pa med pa nyid apratighatā — gang phyir thogs pa med tsam gyis/ /don kun spyod yul brjod mi 'gyur// na hyapratighatāmātrāt sarvagocaratocyate ta.sa.116kha/1010; astambhitatvam — rang gzhan don bden gsungs phyir drang srong gang du'ang thogs pa med// āryāṇāṃ svaparārthasatyakathanādastambhitatvaṃ kvacit ra.vi.120ka/92.

{{#arraymap:thogs pa med pa

|; |@@@ | | }}