thong pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thong pa
# = gshol halam — las kyis byas pa'i gshin rje'i thong lcags 'bar ba dang ldan pa stong yang 'byung karmakṛtaṃ ca halasahasraṃ prādurbhavati pradīptāgrasaṃyuktam śi.sa.46kha/44; thong ba mi bzad 'jor dag gis/ /rko 'khrud phyogs ni rma yis nyen// halakuddālaviṣamollekhapakṣavraṇārditān a.ka.216ka/24.95; lāṅgalaṃ halam godāraṇaṃ ca sīraḥ a.ko.2.9.13; halati vilikhati bhuvamiti halam a.vi.2.9.13; lāṅgalam mi.ko.35kha
  1. lāṅgalam, hastacihnaviśeṣaḥ — gdol pa mo g.yas 'khor lo ste/ /g.yon pas thod (thong ) pa de bzhin no// caṇḍālyā dakṣiṇe cakraṃ vāmena lāṅgalaṃ tathā he.ta.24kha/80.

{{#arraymap:thong pa

|; |@@@ | | }}