thos par 'gyur

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thos par 'gyur
= thos 'gyur kri.
  1. (varta.) śrṛṇoti — sna tshogs chos ni thos 'gyur yang/ /de ni de las rnam mi rtog/ śṛṇvanti dharmatāṃ citrāṃ na kalpayati tāṃśca saḥ ra.vi.126ka/109; śrūyate — de dag nyid kyis sgra thos 'gyur// tenaiva śrūyate śabdaḥ ta.sa.80kha/745
  2. (bhavi.) śroṣyati — sgra thos na'ang pha rol tu phyin pa'i sgra dag nyid thos par 'gyur śabdāṃśca śṛṇvan pāramitāśabdāneva śroṣyati a.sā.81kha/45; śroṣyate — gang dag gis kyang chos de thos par gyur pa dang thos par 'gyur ba dang thos pa dang yaiśca…saḥ dharmaḥ śrutaḥ śroṣyate śrūyate ca a.sā.131kha/75
  3. *(vidhau) śrūyeta — de ltar yin dang gang gi tshe gcig thos pa de nyid kyi tshe thams cad kyis kyang thos par 'gyur te tataścaiko yadā śṛṇoti tadaiva sarvairapi śrūyeta ta.pa.140kha/733.

{{#arraymap:thos par 'gyur

|; |@@@ | | }}