thub pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thub pa
*kri. nirjināti — stobs kyis bdag gi rgyal srid thub balena taṃ svakaṃ rājyaṃ nirjināti sa.pu.108ka/173;
  • saṃ.
  1. muniḥ i. sānnyāsikaḥ — vācaṃyamo muniḥ a.ko.2.7.42; manyate muniḥ a.vi.2.7.42; maunī — thub pa des/ /gcom bskyungs de la rab smras pa// maunī sa tāṃ prāha laghusvanaḥ a.ka.138ka/67. 45; yatiḥ — chu skyar byi la chom rkun dag /sgra med 'jab cing 'gro ba yis/ /mngon par 'dod pa'i don sgrub pa/ thub pas rtag tu de bzhin spyad// bako biḍālaścauraśca niḥśabdo nibhṛtaścaran prāpnotyabhimataṃ kāryamevaṃ nityaṃ yatiścaret bo.a.5.73
  2. =sangs rgyas buddhaḥ — thub pa'i sku tshe snga ma'i spyod pa rmad byung rnams// pūrvaprajanmasu muneścaritādbhutāni jā.mā.1kha/1; abhi.a.7.10
  3. maunam — thub pa'i yang spong ba'i don gyis yin te/ de'i phyir yid nyid spong ba la thub pa zhes bya'o// viramārthena ca maunam ato mana eva virataṃ maunamityucyate abhi.bhā.198kha/673
  4. dra. thub pa med pa/

{{#arraymap:thub pa

|; |@@@ | | }}