thug pa med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thug pa med pa
= thug med
  • saṃ.
  1. =mtha' thug pa med pa aparyantaḥ — de dag gis gnas gtan mthu dang ldan pa la'o thug pa med par ro// taiḥ prabhāvite sthavire aparyantasya vi.sū.90kha/108; anadhiṣṭhā — thug pa med pa'i gnas yongs su bzung ba anadhiṣṭhāpadaparigrahaḥ la.a.127ka/73; aparyavasānam — de'i tshe de dag la yang gzhan yin pas mtha' thug pa med pa'i skyon du 'gyur ro// thug pa med pa'i skyon du gyur na yang tadā teṣāmapyanyat, teṣāmapyanyaditi aparyavasānadoṣaḥ syāt sati ca aparyavasānadoṣe pra.pa.50ka/60
  2. = thug pa med pa nyid aniṣṭhitatā — ma skyes pa dangthug pa med pa dangyang dag pa ji lta ba bzhin du 'jug ste ajātatāṃ ca…aniṣṭhitatāṃ ca…yathābhūtamavatarati da.bhū.239kha/42;

{{#arraymap:thug pa med pa

|; |@@@ | | }}