thug pa med par 'gyur ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thug pa med par 'gyur ba
*kri. anavasthā bhavet — yid ches ngag las skyon med par/ /yon tan dag gis rtogs she na/ /yon tan ldan nyid rjes 'gro la/ /de nyid thug pa med par 'gyur// doṣābhāvo guṇebhyaścedāptavākyeṣu gamyate anavasthā bhavet saiva guṇavattvānugāminaḥ ta.sa.105kha/925; anavasthā syāt — yang phyogs gcig gis zhes bya ba'i phyogs yin na/ de'i tshe phyogs gcig pa rnams thug pa med par 'gyur te athaikadeśeneti pakṣaḥ, tadā'navasthā syādekadeśānām ta.pa.268ka/252;
  • saṃ. anavasthāprasaṅgaḥ, hetudoṣaḥ ma.vyu.4722; mi.ko.63ka

{{#arraymap:thug pa med par 'gyur ba

|; |@@@ | | }}