thugs rje

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thugs rje
= snying rje
  1. karuṇā — thams cad skyob par 'dod pa'i mtshan nyid kyi thugs rje karuṇā sarvatrāṇecchālakṣaṇā pra.a.46kha/53; nyon mongs shes bya'i sprin gyi dra ba sangs rgyas rnams kyi thugs rje'i rlung gis rnam par 'thor// kleśajñeyābhrajālaṃ vidhamati karuṇā vāyubhūtā jinānām ra.vi.122ka/98; kṛpā — nus pa ye shes thugs rje yis/ /sdug bsngal nyon mongs spong phyir ro// śaktirjñānakṛpābhyāṃ tu duḥkhakleśanibarhaṇāt ra.vi.77kha/8
  2. kāruṇyam — rdzu 'phrul seng ge'i sgra dang ni/ /nyid kyi yon tan brjod pa gang/ /de ni bzhed spyod mi mnga' ba/ /khyod kyi thugs rje bstar ba lags// ṛddhiryā siṃhanādā ye svaguṇodbhāvanāśca yāḥ vāntecchopavicārasya kāruṇyanikaṣaḥ sa te śa.bu.112kha/63.

{{#arraymap:thugs rje

|; |@@@ | | }}