thum po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
thum po
# poṭalikā — slar yang nyi shu rtsa lnga po de dag thum por bcings te taiḥ pañcaviṃśatibhiḥ punaḥ poṭalikāṃ baddhvā vi.pra.150ka/3.96; thal ba de lag pa gnyi gas blangs la/ gos gtsang ma'i dum bu la so sor bcings te thum po gnyis su byas la taṃ bhasma ubhābhyāṃ hastābhyāṃ gṛhya śucau vastrakhaṇḍe badhnīyā pṛthak pṛthak dvau poṅgalikāṃ (poṭalikāṃ) kṛtvā ma.mū.280kha/439; piṭakam — gser gyi thum po rgyal mtshan gyi rtse mo la bcings nas suvarṇapiṭakaṃ dhvajāgre baddhvā vi.va.204ka/1.78
  1. moṭakam — ku sha'i thum po kuśamoṭakam vi.va.189ka/1.63.