tig ta

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tig ta
= tika ta
  1. tiktaḥ i. = kha ba rasaviśeṣaḥ — khyod kyis thog mar char pa bskyug bya de yi chu ni 'thungs nas bgrod par bya ste phyin nas ni/ nags kyi glang po myos pa'i tig ta'i ro dang 'dzam bu'i shing gi chu de'ang myur du 'gengs/ tasyāstiktairvanagajamadairvāsitaṃ vāntavṛṣṭirjambūkuñjapratihatarayaṃ toyamādāya gaccheḥ me.dū.343ka/1.20 ii. = dri zhim po sugandhiḥ me.dū.343ka/1.20
  2. tiktam, parpaṭikauṣadhiḥ cho.ko.332/rā.ko.2.615
  3. bhūtikam, bhūnimbaḥ syād bhūtikaṃ tu bhūnimbe kattṛṇe bhūstṛṇe'pi ca a.ko.3.3.8.

{{#arraymap:tig ta

|; |@@@ | | }}