ting nge 'dzin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ting nge 'dzin
pā. samādhiḥ
  1. samādhānam — nam mkha' mdzod la sogs pa'i ting nge 'dzin gaganagañjādisamādhiḥ sū.a.212ka/116; samādhānam — rdo rje lta bu'i ting nge 'dzin vajropamaṃ samādhānam sū.a.194ka/94
  2. caittasikaviśeṣaḥ i. sarvatragacaittasikaḥ — tshor dang …/ting nge 'dzin sems thams cad la// vedanā…samādhiḥ sarvacetasi abhi.ko.2.24; ting nge 'dzin ni sems rtse gcig pa nyid do// samādhiścattasyaikāgratā abhi.bhā.64kha/187 ii. viniyatacaitasikaḥ — ting nge 'dzin ni brtag pa'i dngos po la sems rtse gcig pa nyid do// samādhirupaparīkṣye vastuni cittasyaikāgratā tri.bhā.155ka/53
  3. dhyānāṅgabhedaḥ — bsam gtan gsum pa la yang yan lag lnga ste/ btang snyoms dangting nge 'dzin to// tṛtīye tu dhyāne pañcāṅgāni—upekṣā…samādhiśca abhi.bhā.69ka/1141
  4. yogāṅgaviśeṣaḥ — so sor sdud dang bsam gtan dang/ /de bzhin srog rtsol 'dzin pa dang/ /rjes su dran dang ting nge 'dzin/ /sbyor ba yan lag drug tu 'dod// pratyāhārastathā dhyānaṃ prāṇāyāmaśca dhāraṇā anusmṛtiḥ samādhiśca ṣaḍaṅgo yoga iṣyate vi.pra.64ka/4.112
  5. kāvyaguṇaḥ — sbyar ba rab dwangs mnyam nyid dang/ /snyan dang shin tu gzhon pa dang/ /don gsal ba dang rgya che nyid/ /brjid dang mdzes dang ting nge 'dzin/ /yon tan 'di bcu bai dar b+ha'i/ /lam gyi srog tu bshad pa yin// śleṣaḥ prasādaḥ samatā mādhuryaṃ sukumāratā arthavyaktirudāratvamojaḥkāntisamādhayaḥ iti vaidarbhamārgasya prāṇā daśaguṇāḥ smṛtāḥ kā.ā.1.41.

{{#arraymap:ting nge 'dzin

|; |@@@ | | }}