to

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
to
=(rdzogs tshig) vākyasya pūrṇatābodhakaḥ nipātaśabdaḥ (go ngo do no bo mo 'o// ro lo so to slar bsdu ste/ /rdzogs tshig zla sdud ces kyang bya// drag yod to) — 'di ltar rjes su bstan to// iti samanuśaśāsa jā.mā.178ka/207; bshad zin to// niveditam ta.pa.194kha/853; thogs pa med pa'i spobs pa thob par gyur to// asaṅgapratibhānatāpratilambho'bhūt sa.pu.122kha/196; dbang po tshang ba thob par gyur to// indriyāṇi paripūrṇāni pratilabhante a.śa.57kha/49; mthon por gnas par gyur to// uccaistvena sthito'bhūt la.vi.181kha/276; nor med pa rnams kyang nor rnyed par gyur to// adhanā dhanāni pratilabhante a.śa.58ka/49; shing shun rnams kyang brtul to// valkalānyabhisaṃkṣeptumārabdhaḥ a.śa.104kha/94.

{{#arraymap:to

|; |@@@ | | }}