tsam

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tsam
* saṃ.
  1. mātram i. parimāṇe — khru gang tsam gyi nam mkha' la mchong bar mi nus pa hastamātravyomotplavanāsamarthāḥ ta.pa.265kha/1000; de'i phyogs bzhi nas me'i phung po ri rab tsam du che ba bus pa dang tasya caturdiśaṃ mahānagniskandhaḥ parvatamātrojjvalitaḥ ga.vyū. 381ka/90; chu lkog nub tsam la 'bog par mi bya'o// na kaṇṭhamātramudakamavagāheta vi.sū.57kha/72; pramāṇamātram — 'od de las kyang pad ma 'dab ma brgya stong yod pa shing rta'i 'phang lo tsam byung bar gyur to// tasyāśca prabhāyāḥ śatasahasrapatraṃ padmaṃ śakaṭacakrapramāṇamātraṃ prādurbhūtam rā.pa.251ka/152; mātrakam—rin chen chen po kha dog lnga/ /yungs kar gyi ni 'bru tshad tsam// pañcavarṇaṃ mahāratnaṃ sarṣapasthūlamātrakam gu.sa.96ka/12 ii. = 'ba' zhig/ kho na kevalam — chos kyi don tsam blangs nas ni// dharmārthamātramādāya bo.a.24ka/8.16; chos kyi ched 'di ni chos don te/ de nyid 'ba' zhig tsam ni de tsam mo// dharmāyedaṃ dharmārtham, tadeva kevalaṃ tanmātram bo.pa. 153kha/140; 'di dag kun/ /rtog pa tsam kalpanāmātraṃ sarvametat sū.a.161kha/50; de'i de ni bab col tsam yin te tasyāpyetat pralāpamātram ta.pa.220kha/912; ci ste de dag ni yod pa tsam gyis phan 'dogs par byed pa yin na atha te sattāmātreṇopakārakāḥ ta.pa.246kha/966; phyogs tsam bstan la diṅmātraṃ darśitam kā.ā.325ka/2.95; phyogs nyid phyogs tsam ste/ tsam zhes bya ba ni nyid ces bya ba'i don to// digeva diṅmātram evakārārtho mātraśabdaḥ abhi.sphu.332kha/1233; mātrakam — 'di ni 'ga' zhig phrag dog dang/ /ldan pas dam tshig byas pa tsam// īrṣyālubhiḥ kṛtaṃ kaiścidetatsamayamātrakam a.ka.234kha/89.163; dad pa tsam gyis zhes bya ba ni mi rtogs par zhes bya ba'i tha tshig go// śraddhāmātrakeṇāpīti niradhigamenetyarthaḥ abhi.sphu.274kha/1099 iii. = de mod tatkṣaṇam — lha yi rnam pa'i gzugs kyis ni/ /bzhin lag kha dog gnas pa ni/ /skyes pa tsam gyis rnam par gnas// devatāyogarūpaṃ tu jātamātre vyavasthitaḥ bhujamukhavarṇasthānāt he.ta.16ka/50; de dag thams cad bsams pa tsam nyid kyis 'byor bar byed de tatsarvaṃ cintāmātreṇaiva sampādayanti gu.sa.132ka/90; 'thungs pa tsam gyis nyon mongs ma de'i bu 'byil bar gyur pa pītamātreṇaiva tasyāstapasvinyāḥ srasto garbhaḥ a.śa.133kha/123; dran pa tsam gyis khro bo 'bebs par byed do// smaraṇamātreṇa krodhāveśaṃ karoti vi.pra.145kha/3.87
  2. = tsam nyid mātratā — rnam par rig pa tsam du smra ba vijñaptimātratāvādinaḥ ta.pa.125kha/701; mar me'i snying po tsam des kyang dīpavartikāmātratayāpi vi. sū.67kha/84

{{#arraymap:tsam

|; |@@@ | | }}