tsha ba'i dus

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tsha ba'i dus
= sos ka tāpanakālaḥ, ṛtuviśeṣaḥ — tsha ba'i dus na gsher bas de mnan no// ārdramṛttikayā tāpanakāle tadavaṣṭambhaḥ vi.sū.77ka/94; nidāghakālaḥ — gang gi tshe tsha ba'i dus su dge slong skom pa rnams gung skyems la dge 'dun gyi nang du 'du ba de'i tshe yang de mi 'ong ngo// yadā nidāghakāle bhikṣavastṛṣārtāḥ pānakasyārthe saṅghamavataranti, tadā'pyasau nāvatarati a.śa.229ka/211; tapaḥ — grīṣma ūṣmakaḥ nidāgha uṣṇopagama uṣṇa ūṣmāgamastapaḥ a.ko.137kha/1.4.19; tapatīti tapaḥ tapa santāpe a.vi.1.4.19; ūṣmakaḥ— grīṣma ūṣmakaḥ nidāgha uṣṇopagama uṣṇa ūṣmāgamastapaḥ a.ko.137kha/1.4.19; ūṣmāṇaṃ karotīti ūṣmakaḥ a.vi.1.4.19; nidāghaḥ — ni dA g+ha ni tsha ba'i dus śrī.ko.174kha

{{#arraymap:tsha ba'i dus

|; |@@@ | | }}