tsha mo

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tsha mo
# = bu'i bu mo naptrī, putrasya duhitā—naptrī pautrī sutātmajā a.ko.172ka/2.6.29; na patati kulamanayeti naptrī patḶ gatau a.vi.2.6.29; ma.vyu.3892 (64ka)
  1. = sring mo'i bu mo bhāgineyā i. bhaginyāḥ putrī — sgrol ma bdag ni tsha mo ste/ /rnal 'byor pa yi dri bral gnas// tāriṇī bhāgineyā'haṃ vaimalye yogināṃ sthitā vi.pra.48kha/4.50 ii. oṣadhiviśeṣaḥ — tsha mo ni a dza ka r+N+NA ste cha lnga dang/ rang skyes ma ni mo ha nI ba Ta pa tri kA ste cha gnyis so zhes pa ni bzhi pa lnga'o// bhāgineyā ajakarṇā bhāga 5, svajā mohanī vaṭapatrikā bhāga 2 iti caturthapañcakam vi.pra.149ka/3.96.

{{#arraymap:tsha mo

|; |@@@ | | }}