tshad ma ma yin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshad ma ma yin pa
# apramāṇam — don byed pa rtogs pa de yang tshad ma'am tshad ma ma yin par 'gyur so'pyarthakriyādhigamaḥ pramāṇamapramāṇaṃ vā pra.a.2kha/4; rig byed kyis don rtogs byed kyang/ /bdag la tshad ma min de ltar// mamāpramāṇamityevaṃ vedo'rthaṃ bodhayannapi ta.sa. 77ka/720; na pramāṇam—dus gzhan dang ldan pa 'dzin pa yang dus gzhan dang ldan pa'i dngos po la tshad ma ma yin no// kālāntarayuktagrāhi ca na kālāntaravati vastuni pramāṇam nyā.ṭī.38kha/25; amānam — de'i tshig tshad ma yin nam ci/ /yang na tshad ma min te yin// kimasya vacanaṃ mānaṃ kiṃ vā'mānamathāpyadaḥ ta.sa. 111ka/964
  1. apramā — de srid 'khrul pa'i rgyu yis ni/ /dang po tshad min dogs pa skye// tāvadādye'pramāśaṅkā jāyate bhrāntihetutaḥ ta.sa.108ka/943
  2. = tshad ma ma yin pa nyid apramāṇatā — de yang de nyid dang mtshungs phyir/ /de'i ngag tshad ma ma yin zhing// tasya tenaiva tulyatvāt tadvākyasyāpramāṇatā ta.sa.115kha/1002; 'dir ni yid ches skyes bu med/ /des na rig byed tshad ma min// na cāptaḥ puruṣo'trāsti tena vedāpramāṇatā ta.sa.85ka/783; aprāmāṇyam — 'das ma thag brjod rigs pa ni/ /rig byed tshad ma min pa'i rgyu// anantaroditaṃ nyāyaṃ vedāprāmāṇyakāraṇam ta.sa.89ka/810; tshad ma ma yin pa ni don med pa nyid la brjod kyi asadarthatvameva hyaprāmāṇyamucyate nyā.ṭī.71kha/186; na mānatā — gal te the tshom skye ba'i phyir/ /mi slu ba yi shes pa 'am/ /rgyu yi dag pa ma nges na/ /de tshe rig byed tshad ma min// yadi saṃvādivijñānaṃ na vā hetuviśuddhatā niścitā saṃśayotpattestadā vede na mānatā ta.sa.112ka/969.

{{#arraymap:tshad ma ma yin pa

|; |@@@ | | }}