tshad ma med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshad ma med pa
* kri. na mānaṃ syāt — rjes dpag la sogs tshad ma med/ /gnod phyir rab rib can sogs bzhin// nānumānādimānaṃ syādbādhātastaimirādivat ta.sa.18kha/201
  • saṃ.
  1. pramāṇābhāvaḥ — de ni mi shes pa'i rgyu can yin te/ shes par byed pa'i tshad ma med pa'i phyir ro// so'jñānahetukaḥ; jñāpakapramāṇābhāvāt ta.pa. 132kha/715; apramāṇakam — gang dag dad pa dang ldan pa de dag la tshad ma med pa 'di brjod pa ni mdzes par 'gyur gyi ye śraddhālavastān pratīdamapramāṇakamupavarṇyamānaṃ śobheta ta.pa.275kha/1019
  2. pramābhāvaḥ — des na tshad ma med na yang/ /kun mkhyen the tshom 'gyur ba'i mchog// tatpramābhāvato'pyastu sarvajñe saṃśayo varam ta.sa.120kha/1042; tshad ma med pas dngos po rnams/ /dngos po med par rtogs par byed// pramābhāvācca vastūnāmabhāvaḥ sampratīyate ta.sa.60kha/574
  3. apramāṇatā — rigs kyi bu khyod nged kyi lus tshad med pa dangla ltos api tu khalu punaḥ kulaputra prekṣasva tāvat tvamasmākaṃ kāyāpramāṇatāṃ ca da.bhū.241ka/43

{{#arraymap:tshad ma med pa

|; |@@@ | | }}