tshad med dge

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshad med dge
* nā. apramāṇaśubhāḥ, rūpadhātau sthānaviśeṣaḥ — de la bsam gtan dang po ni tshangs ris rnams danggsum pa nitshad med dge rnams dangde ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no// tatra prathamadhyānam—brahmakāyikāḥ…tṛtīyam …apramāṇaśubhāḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/382; 'og min dangtshad med dge ba dangtshangs ris zhes bya ba ni gzugs bcu drug go// akaniṣṭhāḥ…apramāṇaśubhāḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra. 168kha/1.15; steng du 'gro ba gang yin pa de dag ni/ rgyal chen bzhi'i ris rnams dangtshad med dge rnams dang'og min gyi lha rnams kyi bar du song nas yā upariṣṭād gacchanti, tāścāturmahārājikān…apramāṇaśubhān …akaniṣṭhān devān gatvā a.śa.4ka/5

{{#arraymap:tshad med dge

|; |@@@ | | }}