tshad med pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshad med pa
* vi. aparimitaḥ — blo gros chen po byang chub sems dpa' snying brtse ba'i bdag nyid can gyis rgyu tshad med pa'i phyir sha thams cad bza' bar mi bya ste aparimitairmahāmate kāraṇairmāṃsaṃ sarvamabhakṣyaṃ kṛpātmano bodhisattvasya la.a.153ka/100; gzhal med khang chen po rgyal mtshan sna tshogs der stan grangs med cing tshad med pa bting bar gyur pa tasmiṃśca vicitradhvaje mahāvimāne'parimitānyāsanāni prajñaptāni ga.vyū.365kha/79; apramitaḥ — tshad med skye bo'i tshogs rnams kyis apramitāñjanaughān bo.a.2ka/1.7; amitaḥ — lho phyogs kyi rgyud nyid kyi yul dga' 'dzin tshad med pa na/ grong khyer dga' ba 'dzin pa zhes bya ba yod de dakṣiṇāpathe'mitatosale janapade tosalaṃ nāma nagaram ga.vyū. 42kha/136; aprameyaḥ — rgya mtsho chen pochu tshad med pa aprameyatoyaṃ mahāsamudram jā.mā.80kha/92; tshad med cing gzhal bar mi nus pa'i blo dang blo gros gang la yod pa de dag gis te aprameyā pramātumaśakyā dhīrbuddhiryeṣāṃ taiḥ bo.pa.48kha/9; anavadhiḥ — rtag pa'i nus pa kho na yi/ /'brel pa ru ni khyed kyis 'dod/ /de yang tshad med la nges par/ /don rtogs skyed dam yang na min/ /nges par tshad med pa skyed na/ /ci phyir kun gyis don ma rtogs// śaktireva hi sambandho nityā yuṣmābhiriṣyate sā cārthabodhajanane niyatā'navadhirna vā niyatānavadhau sarvaḥ kimarthaṃ nāvadhārayet ta.sa.96kha/860; aparimāṇaḥ — de dag la stsogs pa byang chub sems dpa' sems dpa' chen po tshad med padpag tu med pa evaṃpramukhairaparimāṇa…amāpya…bodhisattvairmahāsattvaiḥ da. bhū.168ka/2; kau shi ka 'di lta ste shes rab kyi pha rol tu phyin pa 'di ni tshad med pa'i pha rol tu phyin pa'o// aparimāṇapāramiteyaṃ kauśika yaduta prajñāpāramitā a.sā. 40ka/22; apramāṇaḥ — gang ye shes tshad med pa mngon par bsgrub pa 'di ni de'i thabs mkhas pa'i pha rol tu phyin pa'o// yo'pramāṇajñānābhinirhāraḥ, iyamasyopāyakauśalapāramitā da.bhū.230kha/37; 'khor lo de nitshad med pa taccakraṃ…apramāṇam la.vi.203ka/307; 'di lta ste/ blo gros chen po gang gA'i klung gi bye ma rnams ni tshad med de tadyathā mahāmate nadyāṃ gaṅgāyāṃ vālukā apramāṇāḥ la.a.148ka/94
  1. apramāṇāni, maitryādayaḥ — tshangs pa'i gnas pa ni tshad med pa bzhi ste/ byams pa dang snying rje dang dga' ba dang btang snyoms so// brāhmyā vihārāścatvāryapramāṇāni—maitrī, karuṇā, muditā, upekṣā ca sū.vyā. 213ka/118
  2. apramāṇā, saṃjñāskandhabhedaḥ ma.vyu.1920 (40ka)

{{#arraymap:tshad med pa

|; |@@@ | | }}