tsham tshom

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tsham tshom
saṃśayaḥ — the tshom mam yid gnyis sam nem nur ram tsham tshom mam vimarśo vā vimatirvā sandeho vā saṃśayo vā ga.vyū.276ka/354; śaṅkā — tsham tshom ma mchis pa viśaṅkāḥ jā.mā.161kha/186; viśaṅkā — tsham tshom med pa nirviśaṅkāḥ jā.mā. 160kha/184; sādhvasam — 'jigs pa dang tsham tshom med par vigatabhayasādhvasaḥ jā.mā.188kha/219.

{{#arraymap:tsham tshom

|; |@@@ | | }}