tsham tshom med par

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tsham tshom med par
sahasā — ces smras nas/ tsham tshom med par me'i nang du mchongs so// ityuktvā sahasotplutyāgnau prapatitaḥ a.śa.105ka/94; 'dzem dog dang tsham tshom med par rngam bzhin du de'i drung du rgyugs te 'ongs nas phrag pa la skyon te phros nas song ngo// nirviśaṅkaḥ sahasā saṃrambhadrutataramabhisṛtyainaṃ skandhamāropya pradudrāva jā.mā.188kha/219; rabhasā — gang phyir lha ma yin rnams tsham tshom med par ni/ /phyogs kyi glang chen mche ba lto bas zed 'ong ba// yasyāḥ kṛte ditisutā rabhasāgatāni diṅnāgadantamusalānyurasā'bhijagmuḥ jā.mā.66kha/77.

{{#arraymap:tsham tshom med par

|; |@@@ | | }}