tshan chen

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshan chen
# mahānagnaḥ — kun kyang tshan chen stobs dang ldan pa ste// sarve mahānagnabalairupetāḥ la.vi.18ka/19; nga rgyal khengs pa'i sems can la/ /de dag tshan chen mchog gyur te// mānastabdheṣu sattveṣu mahānagnā bhavanti te śi.sa.175kha/173; dra. tshan po che/
  1. pṛthusantāpaḥ — de nas rgyal sras rjes 'brang bcas/ /nyi ma'i 'od zer rab rgyas pa/ /nyin gung tshan pa chen po'i tshe/ /de nas phyir ni log par gyur// tataḥ pratinivṛtto'tha sānugaḥ pārthivātmajaḥ madhyāhnapṛthusantāpe taralastaraṇitviṣaḥ a.ka.216kha/24.97.

{{#arraymap:tshan chen

|; |@@@ | | }}