tshang ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshang ba
vi. paripūrṇaḥ — dbang po tshang ba thob par gyur to// indriyāṇi paripūrṇāni pratilabhante a.śa.57kha/49; de ltar bdud kyi bu dkar po'i phyogs pa dang nag po'i phyogs pa stong du tshang ba de dag thams cad kyis evaṃ te sarve māraputrāḥ paripūrṇaṃ putrasahasraṃ śuklapākṣikāśca kṛṣṇapākṣikāśca la.vi.154ka/230; sakalaḥ — dbang po kun tshang thogs med ldan// sakalākṣo'pratighavān abhi.ko.7kha/3.14; rgyu nus pa dang ldan pa tshang ba la sakale tu kalāvati kāraṇe pra.a.49kha/56; avikalaḥ — lus kyi yan lag tshang ba dang ma tshang ba las byung ba'i vikalāvikalāṅgadehajanitayoḥ ta.pa.94kha/642; dngos po las/ /nus pa don gzhan nyid ma yin/ /dngos po 'jig 'gyur rten tshang bar/ /gnas na rten pa 'jig pa yin// na vastunaḥ śaktirarthāntaraṃ vastu naśyennāśritamāśraye tiṣṭhatyavikale yāti pra.vā.113kha/1. 163; samagraḥ — bsnyen gnas yan lag tshang bar ni/ /nang par gzhan las nod par bya// kālyaṃ grāhyo'nyataḥ… upavāsaḥ samagrāṅgaḥ abhi.ko.12ka/4.28; de byang chub sems dpa'i sde snod kyi ma mo 'dir tshang bar bshad de tānyasyāṃ bodhisattvapiṭakamātṛkāyāṃ samagrāṇyākhyātāni bo.bhū.97kha/124; sampūrṇaḥ — tshul bzhin ma yin yid byed las/ /nyon mongs rgyu ni tshang ba yin// ayoniśo manaskārāt kleśaḥ sampūrṇakāraṇaḥ abhi. ko.17ka/5.34.

{{#arraymap:tshang ba

|; |@@@ | | }}