tshangs pa'i mchod sbyin

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshangs pa'i mchod sbyin
pā. brahmayajñaḥ, mahāyajñabhedaḥ — klog dang sbyin sreg gsar 'ongs mchod/ /mtshun gsol ba dang gtor ma dang/ /de rnams mchod sbyin chen po lnga/ /tshangs pa'i mchod sbyin la sogs zhes// pāṭho homaścātithīnāṃ saparyā tarpaṇaṃ baliḥ ete pañca mahāyajñā brahmayajñādināmakāḥ a.ko.181kha/2.7.14; ete pañca mahāphalayajñatvād mahāyajñāḥ krameṇa brahmayajñadevayajñamanuṣyayajñapitṛyajñabhūtayajñāḥ bhavanti a.vi.2.7.

{{#arraymap:tshangs pa'i mchod sbyin

|; |@@@ | | }}