tshangs pa chen po

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshangs pa chen po
# mahābrahmā — dge slong dag de ltar stong sum gyi (stong chen po'i bdag po )tshangs pa chen po iti hi bhikṣavastrisāhasramahāsāhasriko mahābrahmā la.vi.136ka/201; bdag ni tshangs pa'o/ /tshangs pa chen po'o// dbang phyug go// byed pa po'o// sprul pa po'o// 'byin pa po'o// 'byin byed do// dngos po rnams kyi phar gyur pa yin no// ahamasmi brahmā mahābrahmā īśvaraḥ kartā nirmātā sraṣṭā sṛjaḥ pitṛbhūto bhāvānām abhi.sphu.136kha/847; pitāmahaḥ — dbang ldan lha ste/ 'byung po'i bdag po dang/ steng gi nyi zla tshangs pa chen po dang īśānā bhūtādhipatiśca devā ūrdhvañca candrārkapitāmahaśca ba.mā.164ka
  1. mahābrahmāṇaḥ, rūpadhātau sthānaviśeṣaḥ — de la bsam gtan dang po ni tshangs ris rnams dangtshangs chen rnams so//…de ltar na gnas bcu bdun po 'di dag de na gnas pa'i sems can rnams dang bcas pa ni gzugs kyi khams yin no// tatra prathamadhyānam — brahmakāyikāḥ…mahābrahmāṇaḥ…ityetāni saptadaśa sthānāni rūpadhātuḥ saha tannivāsibhiḥ sattvaiḥ abhi.bhā.109ka/381; tshangs pa'i mdun na 'don kho na dag na tshangs pa chen po'i gnas ches mchog tu gyur pa gtso bo gcig pa can cig spags pa bzhin du mngon par grub kyi brahmapurohiteṣveva kila sthānamutkṛṣṭataraṃ mahābrahmaṇaḥ parigaṇa ivābhinivṛttamekanāyakam abhi.bhā.109ka/382; 'og min dangtshangs chen dangtshangs ris zhes bya ba ni gzugs bcu drug go// akaniṣṭhāḥ…mahābrahmāṇaḥ…brahmakāyikā iti ṣoḍaśa rūpāḥ vi.pra.168kha/1.15; steng du 'gro ba gang yin pa de dag ni/ rgyal chen bzhi'i ris rnams dangtshangs pa chen po rnams dang'og min gyi lha rnams kyi bar du song nas yā upariṣṭādgacchanti, tāścāturmahārājikān…mahābrahmaṇaḥ…akaniṣṭhān devān gatvā a. śa.4ka/5; ma.vyu.3088 (54kha).

{{#arraymap:tshangs pa chen po

|; |@@@ | | }}