tshar bcad pa'i gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshar bcad pa'i gnas
pā. nigrahasthānam
  1. asādhanāṅgavacanam — dam bca' ba sgrub par byed pa'i yan lag ma yin pa'i phyir de'i skyon brjod pa niphyir rgol ba tshar bcad pa'i gnas su 'gyur ro// pratijñāyā asādhanāṅgatvāt taddoṣodbhāvanaṃ prativādino nigrahasthānaṃ syāt ta.pa.235ka/941; nigrahādhikaraṇam—sgrub pa ni 'dod pa'i don sgrub pa'o/ /de'i sgrub par byed pa ni yan lag go/ /de brjod pa ni sgrub pa'i yan lag brjod pa'o/ /de mi brjod pa'i rgol ba ni tshar bcad pa'i gnas yin no// iṣṭasyārthasya siddhiḥ sādhanam, tasya nirvartakam aṅgam; tasyāvacanam, tasyāṅgasyānuccāraṇaṃ vādino nigrahādhikaraṇam vā.nyā.326kha/5
  2. (tī. da.) padārthabhedaḥ ma.vyu.4542 (71ka); dra. tshar gcad pa'i gnas/

{{#arraymap:tshar bcad pa'i gnas

|; |@@@ | | }}