tshar gcad pa'i gnas

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshar gcad pa'i gnas
pā. nigrahasthānam
  1. asādhanāṅgavacanam — sgrub pa'i yan lag mi brjod cing/ /skyon mi brjod pa gnyis po dag/ /tshar gcad pa yi gnas yin gyi// asādhanāṅgavacanamadoṣodbhāvanaṃ dvayoḥ nigrahasthānam vā.nyā.326kha/5; nigrahādhikaraṇam—de las kyang dam bcas pa'i don mi byed pas phyir rgol ba tshar gcad pa'i gnas so// tataśca pratijñātārthākaraṇāt vādino nigrahādhikaraṇam vā.ṭī.53ka/5
  2. (nyā.da.) padārthabhedaḥ — rkang mig tshar gcad pa'i gnas nyi shu rtsa gnyis ji skad bshad pa yin te yaduktamakṣapādena dvāviṃśatividhaṃ nigrahasthānam vā.ṭī.107ka/73; dra.—tshar gcad pa'i gnas nyi shu rtsa gnyis dvāviṃśatividhaṃ nigrahasthānam —
  3. dam bca' ba la gnod pa pratijñāhāniḥ
  4. dam bca' ba gzhan pratijñāntaram
  5. dam bca' dang 'gal ba pratijñāvirodhaḥ
  6. dam bca' ba bkag pa pratijñāsannyāsaḥ
  7. gtan tshigs gzhan hetvantaram
  8. don gzhan arthāntaram
  9. don med pa nirarthakam8. rnam par mi rig pa'i don avijñātārtham
  10. 'bras bu med pa apārthakam
  11. dus ma yin pa aprāptakālam
  12. ma tshang ba nyūnam
  13. lhag pa adhikam
  14. zlos pa punaruktam
  15. rjes su ma brjod pa ananubhāṣaṇam
  16. mi shes pa ajñānam
  17. spobs pa med pa apratibhā
  18. spangs pa vikṣepaḥ
  19. khong du ma chud pa (? 'dod pa khas len pa vā.nyā.353ka/121) matānujñā
  20. brgal zhing brtag pa la ltos pa (?'dor ba vā.nyā.353ka/123) paryanuyojyopekṣaṇam
  21. rjes su ma sbyor ba la sbyor ba niranuyojyānuyogaḥ
  22. grub pa'i mtha' med pa apasiddhāntaḥ
  23. gtan tshigs ltar snang ba hetvābhāsāḥ vā.ṭī.107ka/73.

{{#arraymap:tshar gcad pa'i gnas

|; |@@@ | | }}