tshar gcod pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshar gcod pa
* saṃ. nigrahaḥ — tshar gcod pa'i gnas nigrahasthānam vā.ṭī.52kha/4; byams sogs rmongs dang 'gal med phyir/ /shin tu nyes pa tshar gcod min// mohāvirodhānmaitryādernātyantaṃ doṣanigrahaḥ pra.vā.115kha/1.214; vinigrahaḥ — phas kyi rgol ba'i tshogs thams cad tshar gcod pa la shin tu dpa' ba sarvaparapravādicakravinigrahaśūrāṇām ga.vyū.309ka/31; upacchedaḥ — dbul ba thams cad tshar gcod pa'i rnam pa dang sarvadāridryopacchedākāram śi.sa.107kha/106; nigrahaṇam — yongs su smin par bya ba'i thabs gang zhe na/ rnam pa nyi shu rtsa bdun du rig par bya ste/ khams brtas pa dangsdud pa dang tshar gcod pa dang paripākopāyaḥ katamaḥ sa saptaviṃśatividho veditavyaḥ—dhātupuṣṭyā…saṃgrahaṇato nigrahaṇataḥ bo.bhū.43kha/56; nikṛntanam — rdo rje bdud rtsi 'khyil ba yis/ /gdug pa'i khro bo tshar gcod pa// kuṇḍalāmṛtavajreṇa duṣṭakrūranikṛntanam gu.sa.124ka/74

{{#arraymap:tshar gcod pa

|; |@@@ | | }}