tshe

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshe
* saṃ.
  1. = dus kālaḥ — bud med mthong ba'i tshe 'khrul pa tsam yin pa'i phyir ro zhes bya ba'i tha tshig go// strīdarśanakāle bhrāntimātratvādityabhiprāyaḥ abhi.sphu.101ka/780; samayaḥ — gang gi tshe sems zhum pa ste/ le lo dang mtshungs par ldan pa yasmin samaye cittaṃ līnaṃ kausīdyasamprayuktam abhi.sphu.248ka/1051; kṣaṇaḥ—de skyes tshe na tasya janmakṣaṇe a.ka.259ka/94.3; velā— de nas tshong dpon gyi bu khye'u chu 'bebs kyis de'i tshe rdzing der rkang pa gnyi ga'i pus mo nub tsam du 'bogs te atha khalu punarjalavāhanaḥ śreṣṭhiputrastasyāṃ velāyāmubhau pādau jānumātraṃ tatra puṣkariṇyāṃ praveśya su.pra. 51ka/101; avasthā — 'byung ba thams cad las gyur pa yang yod de/ sa rdog de nyid gsher ba dang dro ba dang 'dril zhing 'gro ba'i tshe'o// asti sarvabhūtikaḥ, sa evārdra uṣṇaśca mṛtpiṇḍo gamanāvasthāyām abhi.sa. bhā.38ka/53
  2. = tshe lo āyuḥ — stong phrag bzhi bcu dag dang ni/ /brgya phrag dag gi lo rnams kyang/ /lus can rnams kyi tsher gyur pa/ /de dus rtsod la sdang ba byung// catvāriṃśatsahasrāṇi vatsarāṇāṃ śatāni ca babhūva dehināmāyustasya kāle kalidviṣaḥ a.ka.48ka/5. 12; āyuṣyam — mi rnams tshe ni de bzhin du/ /lo brgya dag tu bsgrags pa yin// mānuṣāṇāṃ tathāyuṣyaṃ śatavarṣāṇi kīrtitāḥ ma.mū.198kha/213; vayaḥ — tshe la'ang mi lta khyim la dga' bar gyur// vayo'pyapaśyan ramatāṃ sa gehe jā.mā.101kha/117
  3. janma — tshe 'di nyid la skyes pa dang bud med kyi dbang po gyur na ihaiva janmani strīpuruṣendriyaparāvṛttau abhi.sphu.172ka/916; tshe snga ma pūrvajanma abhi.sphu.93kha/770; tshe 'di'am tshe gzhan la iha janmāntare vā bo.a.16kha/6.54; jīvitam — dge slong dag mi rnams ni tshe thung ba tshe phyi mar 'gro dgos pa yin pas dge ba spyad par bya ste alpakaṃ bhikṣave manuṣyāṇāṃ jīvitam, gamanīyaḥ samparāyaḥ, caritavyaṃ kuśalam abhi.sphu.110ka/798
  4. dācpratyayatvena prayogaḥ — thams cad kyi tshe sarvadā ra.vi. 112ka/73

{{#arraymap:tshe

|; |@@@ | | }}