tshig pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshig pa
* kri. ('tshig ityasyā bhūta.) dahati — de byung nas grong yang tshig yadutpannaṃ grāmamapi dahati śi.sa.137ka/133; dahyate—sa chen po 'di mes tshig pa'am iyaṃ mahāpṛthivī agninā vā dahyate śi.sa.135kha/132
  • saṃ.
  1. dāhaḥ — bden pa de dang bden pa'i tshig des grong khyer tshig pa dang grong tshig pa 'di nye bar zhi bar gyur cig etena satyena satyavacanena ayaṃ nagaradāho vā grāmadāho vā vartamāna upaśāmyatu a.sā.336ka/189; uddāhaḥ — nyes byas thams cad sreg pas bskal pa tshig pa'i me lta bu'o// kalpoddāhāgnibhūtaṃ sarvaduṣkṛtanirdahanatayā ga.vyū.310ka/397
  2. turiḥ, o rī — chos dang chos min rdul phran kun/ /sems dang ldan pas byin brlabs te/ /rang gi 'bras bu byed sdod de/ /'jug phyir tshig pa rgyu spun bzhin// dharmādharmāṇavaḥ sarve cetanāvadadhiṣṭhitāḥ svakāryārambhakāḥ sthitvā pravṛttesturitantuvat ta.sa.3kha/54; ma.vyu.7523 (107ka)

{{#arraymap:tshig pa

|; |@@@ | | }}