tsho ba
Jump to navigation
Jump to search
- tsho ba
- vi. = lus rgyags pa pīnaḥ — mtshan mo'i bza' ba dang 'brel ba/ /brjod 'dod mir ni shes par bya/ /nyin mo'i bza' ba dang bral ba/ /tsho phyir de las gzhan bzhin no// kṣapābhojanasambandhī pumāniṣṭaḥ pratīyate divābhojanavaikalyapīnatvena tadanyavat ta.sa.59kha/567; utsadamāṃsaḥ, o sā — 'khor los sgyur ba'i rgyal po'i btsun mo ni gzugs bzang ba…ha cang mi tsho ba rājñaścakravartinaḥ strī bhavati abhirūpā…nātyutsadamāṃsā vi.va.139kha/1.29; supuṣṭaḥ — glang po dkar zhing tsho la stobs dang ldan// śvetāḥ supuṣṭā balavanta goṇāḥ sa. pu.36ka/62.
{{#arraymap:tsho ba
|; |@@@ | | }}