tshol

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshol
* kri.
  1. anveṣati — byang chub don gnyer sangs rgyas chos tshol la bodhyarthiko'nveṣati buddhadharmān rā.pa.243kha/141; anveṣate — don byed pa don du gnyer ba rtogs pa dang ldan pa thams cad ni tshad ma'am tshad ma ma yin pa tshol na arthakriyārthī hi sarvaḥ prekṣāvān pramāṇamapramāṇaṃ vā anveṣate he.bi.239ka/53; gaveṣate — nga rgyal du yongs su shes pas nga rgyal med pa tshol adhimānaprajñayā niradhimānatāṃ gaveṣante su.pa.33ka/12; khye'u 'di ma btsas bzhin du legs par gsungs pa tshol bas na yasmādayaṃ dārako'jāta eva subhāṣitaṃ gaveṣate a.śa.108ka/98; paryeṣate — de la ji ltar byang chub sems dpa' thos pa tshol zhe na tatra kathaṃ bodhisattvaḥ śrutaṃ paryeṣate bo.bhū.56ka/73; abhilaṣate — rgyun rgya chen por gyur nas sangs rgyas kyi ye shes tshol ba'o// udārasantatikāśca buddhajñānamabhilaṣante śi.sa.166kha/164; prārthayati — bcom ldan 'das sems can gang dag thams cad mkhyen pa'i ye shes tshol ba ye punarbhagavan sattvāḥ sarvajñajñānaṃ prārthayanti su.pa.22ka/2; prārthayate — bcom ldan 'das sems can gang dagbla na med pa'i ye shes tshol ba ye punarbhagavan sattvāḥ…anuttarajñānaṃ prārthayante su.pa.22ka/2; mārgati — ji ltar de bzhin gshegs pa'i sku gdung 'dzin/ /de ltar mi dag la la de tshol te// tathāgatasya yatha dhātu dhārayettathaiva yo mārgati koci taṃ naraḥ sa.pu.39ka/70; mārgayati — 'dis mya ngan las 'das pa tshol ba'i phyir nirvāṇaṃ mārgayantyaneneti abhi.bhā.37kha/1013; mṛgayati — ji ltar lo yi mtshams su rgya lam na/ /ri dwags zas can 'khrig pa'i bde ba tshol// varṣāvadheḥ kadācit surataratiṃ mṛgayati mṛgāhārī vi.pra.110ka/1, pṛ.5; mṛgyate — gang gi rten gang yin pa de lta bu zhes bya ba ni rten gyi ngo bo'i dper brjod pa tshol ba'o// kaḥ kasyāśraya iti āśrayarūpeṇodāharaṇaṃ mṛgyate abhi.sphu.328kha/1224; samīhate — gang gis 'gyur med ma thob sdug bsngal can/ /de ni 'gyur ba dang bcas bde ba tshol// yenākṣaraṃ na labdhaṃ sakṣaraṃ saukhyaṃ samīhate duḥkhī vi.pra.110ka/1, pṛ.5; anviṣyate — de la gal te rgyu gzhan dang gzhan tshol na tatra yadi kāraṇaparamparā'nviṣyate pra.a.18kha/21
  2. ('tshol ityasya vidhau) = tshol cig/

{{#arraymap:tshol

|; |@@@ | | }}