tshol ba

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshol ba
* saṃ. paryeṣṭiḥ — sangs rgyas kyi chos tshol ba la 'dun pa tīvracchandatā buddhadharmaparyeṣṭiṣu śi.sa.103ka/102; paryeṣaṇam — gzhan gyi sdug bsngal dang bral bar 'dod pa ni gdon mi za bar de'i thabs tshol ba yin no// avaśyaṃ hi paraduḥkhaviyogecchāvatastadupāyaparyeṣaṇam pra.a.46kha/53; parīṣṭiḥ — lhung bzed tshol ba pātraparīṣṭiḥ vi.sū.27kha/34; eṣaṇā — tshol ba thams cad du 'gro ba eṣaṇāsarvatrikā abhi.sa.bhā.40ka/55; paryeṣaṇā — tshol ba yongs su tshol ba dang/ /rjes su tshol dang kun tu tshol// paryeṣaṇā parīṣṭiścānveṣaṇā ca gaveṣaṇā a.ko.183ka/2.7.32; paryeṣyate'nayā paryeṣaṇā iṣa gatau a.vi.2.7.32; anveṣaṇam — nad mthong bas de'i gzhi dang zad pa dang sman tshol ba bzhin no// vyādhiṃ dṛṣṭvā tannidānakṣayabheṣajānveṣaṇavat abhi.bhā.2kha/873; anveṣaṇā — 'byung bar 'gyur ba'i don dang yul gzhan (thob par )don du gnyer ba ni tshad ma dang tshad ma ma yin pa'i tshol ba dang du len to// bhāvyarthaviṣayāntaraprāptyarthī hi pramāṇāpramāṇānveṣaṇāparaḥ pra.a.4ka/5
  1. = tshol ba nyid paryeṣaṇatā — chos kyi tshogs su sbyor ba gang zhe nayang dang yang tshol ba dang katamo dharmasambhārayogaḥ?…bhūyobhūyaḥ paryeṣaṇatā śi.sa.107kha/106

{{#arraymap:tshol ba

|; |@@@ | | }}