tshong

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshong
# vāṇijyam, vṛttiviśeṣaḥ — gang zhig 'di sgyu tshong gis brid par bya'o snyam ste/ de'i thad du 'ongs na yang yo'pi cainamupasaṃkrānto bhavati kūṭavāṇijyenaivaṃ vyaṃsayiṣyāmīti bo.bhū.75ka/87; rmo rko dud 'gro skyong/ /tshong dang 'tsho ba'i tshis zhes bya// kṛṣiḥ pāśupālyaṃ vāṇijyaṃ ceti vṛttayaḥ a.ko.194kha/2.9.2; vaṇijo bhāvaḥ vāṇijyam a.vi.2.9.2; vaṇijyā — 'dod pa sdug bsngal gyi rang bzhin can rnams kyi phyir/ zhing las dang tshong dang rgyal po la zho shas 'tsho ba la zhugs nas/ sdug bsngal mang po drag po dagnyams su myong ba duḥkhātmakānāṃ kāmānāmarthe prabhūtāni tīvrāṇi duḥkhāni …anubhūtāni kṛṣivaṇijyārājapauruṣyaprayuktena bo. bhū.103kha/132
  1. paṇyam, vikreyadravyam — vikreyaṃ paṇitavyaṃ ca paṇyam a.ko.200ka/2.9.82; paṇyata iti paṇyam paṇa vyavahāre stutau ca a.vi.2.9.82.

{{#arraymap:tshong

|; |@@@ | | }}