tshul dang mthun pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
tshul dang mthun pa
vi. anurūpaḥ — gal te de ltar bya na de'i phyir gzhon nu'i tshul dang 'thun pa'i bu mo gang zhig yod khyed kyis ltos shig yadyevaṃ tena hi vyavalokayata katamā kanyā kumārasyānurūpā syāt la.vi.71kha/96; pratirūpaḥ — yid kyis nongs par spyad pa dang ngag gis nongs par spyad pa 'di'i gzugs brnyan nam rjes su mthun pa'am tshul mthun pa tsam ma lags so// asya manoduścaritasya vāgduścaritasya ca na prativarṇikānyapi na anurūpāṇyapi na pratirūpāṇyapi bhavanti a. sā.161kha/91; sarūpaḥ — 'di ltar/rab rib can shes rtogs bya ba/ /skra sogs bden min sngon chad ni/ /de bzhin nyid du dmigs pa'i phyir/ /yang na tshul mthun phyir 'dra yin// asatyāstimirajñānagamyāḥ keśādayaḥ purā evamevopalabdhatvād sadṛśā vā sarūpataḥ pra. a.175kha/190.

{{#arraymap:tshul dang mthun pa

|; |@@@ | | }}