ut+pal

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ut+pal
* saṃ.
  1. utpalam, kamalam — ut+pa la'i 'dab ma brgya 'bigs pa bzhin utpalapatraśatavedhavat ta.pa.184kha/830; spyan ni ud pal 'dra zhing yid du mchi// netra utpalanibhaṃ manoramam rā.pa.230kha/123; sṛkaḥ — sr-i ka rlung dang ut+pa la mda'// śrī.ko.165ka
  2. = ut+pal sngon po indīvaram, nīlotpalam — rab dngas ldan pa grags don can/ /zla ba'i mtshan ma ut+pa la yi/ /'od kyis mdzes pa rgyas zhes pa/ /rtogs pa'i skal bzang ldan pa'i tshig// prasādavat prasiddhārthamindorindīvaradyuti lakṣma lakṣmīṃ tanotīti pratītisubhagaṃ vacaḥ kā.ā.320ka/1.45; nīlotpalam — de'i kha nas me tog ud pa la'i dri 'byung la tasya mukhānnīlotpalagandho vāti a.śa. 169kha/157; kuvalayam — mig dag rna ba'i rtsa bar shin tu byams par gyur pa 'di/ /ut+pa la gsar pa rol pa'i rgyan gyis mdzes pa rab tu 'dzin// iyamatiśayamaitrī netrayoḥ śrotramūle navakuvalayalīlottuṅgakāntiṃ tanoti a.ka.143ka/68.21
  3. kuvalam, badarīphala m — ut+pal dang skyu ru ra dang bil ba la sogs pa chen po la yangde 'dra ba'i ut+pal ma yin no zhes bya ba ste kuvalāmalabilvādiṣu ca mahatsvapi…na tādṛśaṃ kuvala iti ta.pa.276ka/266
  4. utpalakaḥ, kalpaviśeṣaḥ— bskal pa ud pa la zhes bya ba zhig byung ba utpalako nāma kalpo'bhūt ga.vyū.271kha/350
  5. śālūkaḥ — 'on te lci ba las ut+pal skye ba yin la atha gomayādutpadyate śālūkaḥ pra.a.58kha/67; ut+pal las byung ut+pal yang/ /ji ltar ba lang lci ba las// śālūkādapi śālūkaḥ kathaṃ bhavati gomayāt pra.a.48ka/55;
  1. utpalaḥ, nṛpaḥ — grong khyer ut+pa la ldan par ni/ /mi bdag ut+pa la zhes bya ba/ /gnas skabs der ni tshe rdzogs shing/ /nad kyi sbyor bas lhung bar gyur// nagaryāmutpalāvatyāmasminnavasare nṛpaḥ utpalākṣaḥ(utpalaḥ bho.pā.) samāptāyurvyādhiyogād vyapadyata a.ka.15kha/51.17
  2. upalālaḥ, nāgarājaḥ — 'khor de na klu'i rgyal po brgya stong du ma tshogs pa rnams 'di lta ste/ klu'i rgyal po ud pa la dang tasmin parṣadi anekāni ca nāgarājaśatasahasrāṇi sannipatitāni; tadyathā — upalālaśca nāgarājaḥ kā.vyū.200kha/258; utpalakaḥ — klu'i rgyal po ut+pa la utpalako nāgarājā ma.vyu.3287 (57ka)
  3. kuvalayaḥ, mālīputraḥ — bA rA Na sIr sngon byung ba/ /pad ma zhes bya 'phreng rgyud mkhan/…/chung ma yal 'dab can zhes dang/ /bu ni ut+pa la zhes pa dang/ /mna' ma pa Ta la zhes pa/…gyur// vārāṇasyāmabhūtpūrvaṃ mālikaḥ kamalābhidhaḥ …patnī pallavikā nāma putraḥ kuvalayābhidhaḥ pāṭalākhyā snuṣā ceti babhūvuḥ a.ka.238ka/90.21
  4. kuvalayā, naṭācāryasya duhitā—de nas re zhig na lho phyogs nas/ zlos gar mkhan gyi slob dpon zhig 'ongs pa/ de'i bu mo ud pa la zhes bya ba yāvaddakṣiṇāpathānnaṭācārya āgataḥ tasya duhitā kuvalayā nāma a.śa.200ka/185.

{{#arraymap:ut+pal

|; |@@@ | | }}