ya mtshan

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
ya mtshan
* saṃ.
  1. = ngo mtshar ba vismayaḥ — skye bo rnams ni ya mtshan las/ /'phyang zhing 'phyang ba su zhes brjod// lambate lambate ko'yamityukte vismayājjanaiḥ a.ka.322ka/40.177; de mthong nas ni de dag rnams/ /ya mtshan bsam gtan 'dzin par gyur// taṃ vilokyābhavat tāsāṃ vismayadhyānadhāraṇā a.ka.229kha/25.56; mthong nas kyang ya mtshan skyes nas mig bgrad de tshigs su bcad pas smras pa dṛṣṭvā ca punarvismayotphullalocano gāthāṃ bhāṣate vi.va.158ka/1.46; āścaryam — kun du dga' ba dang kun nas mnar sems mi 'byung ba ya mtshan rmad du byung bar rnam par gzhag gi nandyāghātānutpāda āścaryam adbhutaṃ vyavasthāpyate abhi.sphu.271kha/1094; kautūhalam — kautūhalaṃ kautukaṃ ca kutukaṃ ca kutūhalam a.ko.144kha/1.8.31; kutsitaṃ pāpaṃ tūlayatīti kautūhalam a.vi.1.8.31; kutūhalam mi.ko.42ka
  2. pāṣaṇḍaḥ — 'jig rten ya mtshan ji snyed pa/ /de dag kun du rab byung nas/ /lta ba tha dad gyur pa yi/ /sems can rnams ni yongs su 'grol// yāvanto loka pāṣaṇḍāḥ sarvatra pravrajanti te nānādṛṣṭigataṃ prāptāṃste sattvān paripācati śi.sa.175ka/172;

{{#arraymap:ya mtshan

|; |@@@ | | }}