yab

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yab
# ( pha ityasya āda.) pitā — yab zas gtsang dang yum lha mo sgyu 'phrul chen mo dang śuddhodanaḥ pitā mahāmāyā mātā vi.va.168ka/1.57; yab kyi yon tan me long gyur// guṇānāṃ darpaṇaṃ pituḥ a.ka.24ka/3.53; tātaḥ — yab bdag legs par gsungs pa'i chos 'dul ba la rab tu 'byung bar gnang bar mdzad du gsol anujānīhi māṃ tāta, pravrajiṣyāmi svākhyāte dharmavinaye a.śa.71kha/62; yab yum gser dang dngul dangbdag la stsol cig amba tāta daddhvaṃ prabhūtaṃ hiraṇyaṃ suvarṇam a.sā.438kha/247; janakaḥ — grub bdag sna tshogs nor las bu mo de/ /khyod kyi yab kyis khyod kyi don du bslangs// viśvāvasoḥ siddhapatestvadarthe kanyā'rthitā tvajjanakena sā hi a.ka.300kha/108.78; janetā — de bzhin du dpal ldan rdo rje can ni slob dpon te g.yung po'o/ /dpal ldan yab de nyid gtum po ste/ gtso bo nyid kyi phyir evaṃ śrīvajrī ācāryo ḍomba iti śrījanetā, sa eva caṇḍālaḥ, nāyakatvāt vi.pra.163ka/3.128
  1. deva, sambodhane — pha la smras pa yab gson cig pitaramāha śṛṇuṣva deva rā.pa.247kha/147. (dra.rnga yab/ rlung yab/ bsil yab/ mda' yab/ rdul yab/ ).

{{#arraymap:yab

|; |@@@ | | }}