yams

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yams
ītiḥ, upadravaviśeṣaḥ — de yi ma rungs pa rnams dang/ /de yi pha rol sde dang nad/ /'chi bdag 'jigs pa mu ge dang/ /yams dang nyer 'tshe gzhom par bgyi// duṣṭān tasya haniṣyāmaḥ pararāṣṭraṃ ca tasya ca vyādhi– mṛtyubhayaṃ cāpi durbhikṣamītyupadravam sa.du.117ka/196; bcom ldan 'das yams kyi nad 'di zhi bar 'gyur ba'i thabs mdzad par ci gnang zhes gsol to// sādhu bhagavan, kriyatāmasyā īterupaśamopāya iti a.śa. 43ka/37; abhi.a.10kha/5.35; marakaḥ — grong du char med mu ge dang/ /yams kyi nye bar 'tshe ba byung// babhūvāvṛṣṭidurbhikṣamarakopaplavaḥ pure a.ka.29ka/3.118.

{{#arraymap:yams

|; |@@@ | | }}