yan lag

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yan lag
* saṃ.
  1. aṅgam i. śarīrāvayavaḥ — lus kyi yan lag tshang ba dang ma tshang ba las byung ba'i vikalāvikalāṅgadehajanitayoḥ ta.pa.94kha/642; lus phra khyod kyi yan lag rnams/ /'jam pa nyid du gnas pa brdzun// tava tanvaṅgi mithyaiva rūḍhamaṅgeṣu mārdavam kā.ā.326ka/2.126; avayavaḥ — rnal 'byor spyod pa ni dang po nyid du rang gi lus kyi yan lag rkang pa'i mthe bo'am dpral pa'i dbyes sam yang na de gar dga' bar sems gtod par byed ādito yogācāraḥ svāṅgāvayave cittaṃ nibadhnā– ti pādāṅguṣṭhe lalāṭe yatra cāsyābhiratiḥ abhi.bhā.9kha/896; pratīkaḥ — yan lag dang ni pra ti ko// aṅgaṃ pratīkaḥ a.ko.175ka/2.6.70; pratyetyanyonyaṃ pratīkaḥ iṇ gatau a.vi.2.6.70 ii. śākhā — yan lag ni rig byed kyi yan lag drug ste/ bslab pa dang rtogs pa dang byA ka ra Na dang sdeb sbyor dang nges tshig dang skar ma shes pa'o// aṅgāni vedānāṃ ṣaṭśikṣā kalpo vyākaraṇaṃ chando niruktaṃ jyotiṣamiti ta.pa.262ka/994; so sor sdud dangting nge 'dzin/ /sbyor ba yan lag drug tu 'dod// pratyāhāraḥ…samādhiśca ṣaḍaṅgo yoga iṣyate vi.pra.64ka/4.112; śākhā — nges brjod kyi yan lag ṛkśākhā vi.pra.163kha/3.131; snyoms par 'jug pa'i dngos gzhi'i rdzas zhes bya ba ni/ de dag gi yan lag ni nye bar mi dgod do snyam du bsams pa yin no+o// samāpattidravyāṇi maulānīti śākhāsteṣāṃ nopanyasyanta ityabhiprāyaḥ abhi.sphu.291ka/1138 iii. avayavaḥ — de bzhin 'phags lam yan lag brgyad// āryāṣṭāṅgastathā mārgaḥ a.ka.77ka/7.66; bsnyen gnas yan lag brgyad dang ldan pa aṣṭāṅgasamanvāgata upavāsaḥ a.śa.164ka/152; bsnyen gnas yan lag tshang ba upavāsaḥ samagrāṅgaḥ abhi.ko.12ka/4.28; dbyangs kyi yan lag stong dang ldan pa svarāṅgasahasrasamprayuktam ga.vyū.194kha/275; de bas na grangs kyi dbye ba bstan pa ni mtshan nyid bstan pa'i yan lag kho na yin te tato lakṣaṇaka– thanāṅgameva saṃkhyābhedakathanam nyā.ṭī.39kha/36; des ni brda dang rtsol ba sogs/ /nang gi yan lag rjes 'jug phyir/ /bum pa 'degs dang spyi dang ni/ /grangs sogs blo ni bshad pa yin// etena samayābhogādyantaraṅgānurodhataḥ ghaṭotkṣepaṇasāmānyasaṃkhyādiṣu dhiyo gatāḥ pra.vā.118kha/2.6 iv. = rgyu kāraṇam — 'bras bu nyid kyi tha snyad kyi yan lag ni rgyu'o// kāryatāvyavahārasyāṅgaṃ kāraṇam ta.pa.207ka/882; de dag nyid yan lag ste skyes bu'i longs spyod kyi yan lag yin pa'i phyir ro// tadevāṅgaṃ puruṣopabhogāṅgatvāt nyā.ṭī.79kha/212; aṅgaṃ nimittam dha.pra.212; rtags rnam pa gsum nyid ni mngon sum ma yin pa sgrub pa'i yan lag ste trividhameva hi liṅgamapratyakṣasya siddheraṅgam vā.nyā.326kha/6 v. = cha shas aṃśaḥ — tha dad du byas pa'i lhag ma'i nyin zhag gi yan lag de las tasmāt vyavakalitāvaśeṣād dināṅgāt vi.pra.242ka/2.52 vi. = phal pa gauṇaḥ — yan lag yan lag can dngos kyi/ /skabs dang thams cad stobs mtshungs nyid// aṅgāṅgibhāvasaṃsthānaṃ sarveṣāṃ samakakṣatā kā.ā.334ka/2.357; aṅgāṅgibhāvena gauṇapradhānabhāvena pra.ṭī.309
  2. avayavaḥ i. ekadeśaḥ — de'i phyir 'dir yon tan dag las don gzhan du gyur pa'i rdzas mi dmigs pas yon tan dang yon tan can du smra ba dang/ /yan lag las ma gtogs pa'i yan lag can mi dmigs pas yan lag can du smra ba bsal to// tadatra guṇebhyo'rthāntarabhūtadravyānupalambhena guṇaguṇivādo nirastaḥ, avayavavyatiriktāvayavyanupalambhena tvavayavāvayavivādaḥ ta.pa.259ka/234; rang rtsom byed pa'i yan lag gi/ /dbyibs kyi khyad par dang ldan gang/ /de ni blo ldan rgyus bskyed bya/ /bum pa sogs bzhin yat svārambhakāvayavasanniveśaviśeṣavat buddhimaddhetugamyaṃ tat tadyathā kalaśādikam ta.sa.3kha/52 ii. vākyāṃśaḥ — yan lag gi don yang brjod par bya ste avayavārthastu ucyate bo.pa.42ka/1
  3. pādaḥ — bstan bcos zhes bya ba ni ye shes la 'jug pa yin no// lus su gyur pa de la yan lag drug yod de/ rab tu 'byed pa'i gzhi dang rnam par shes pa'i tshogs dang śāstramiti jñānaprasthānam tasya śarīrabhūtasya ṣaṭ pādāḥ—prakaraṇapādaḥ, vijñānakāyaḥ abhi.sphu.7kha/12
  4. parikaraḥ — yan lag 'di dag thams cad ni/ /thub pas shes rab don du gsungs// imaṃ parikaraṃ sarvaṃ prajñārthaṃ hi munirjagau bo.a.30kha/9.1; yan lag 'di dag ces pa ni 'khor te/ ris yin la/ tshogs zhes pa'i tha tshig go// parikaramiti parivāraṃ paricchedam sambhāramiti yāvat bo.pa.185kha/167;

{{#arraymap:yan lag

|; |@@@ | | }}