yan lag mchog

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yan lag mchog
# = mgo bo uttamāṅgam — grub pa yan lag mchog btud rnams dang siddhaiḥ prahvottamāṅgaiḥ nā.nā.225ka/3; gang ba yan lag mchog las ri bong 'dzin pa khu bar byas nas thig le 'dzag pa ni 'khrig pa la 'bar ba'i gnas skabs te/ gsum pa khyad par dga' bar byed do// pūrṇāduttamāṅgād maithune jvālāvasthā sa– binduṃ sravati śaśadharaṃ drāvayitvā tṛtīyaṃ viramānandaṃ karoti vi.pra.160ka/3.121; yan lag mchog dang mgo bo dang/ /dbu dang steng dang ma sta ka/ /mo min uttamāṅgaṃ śiraḥ śīrṣaṃ mūrdhā nā mastako'striyām a.ko.177ka/2.
  1. 95; uttamaṃ ca tadaṅgaṃ ca uttamāṅgam a.vi.2.6.95
  2. varāṅgaḥ — glang po che phal pa bcu'i stobs gang yin pa de ni spos kyi glang po che gcig gi stobs yin no// de bzhin du tshan po che chen po dang rab gnon dang yan lag mchog dang stobs mchog dang sred med kyi bu rnams gong nas gong du bcu 'gyur du bskyed de brjod par bya'o// yaddaśānāṃ prākṛtahastināṃ balaṃ tadekasya gandhahastinaḥ evaṃ mahānagnapraskandivarāṅgacāṇūranārāyaṇānāṃ daśottaravṛddhirvaktavyā abhi.bhā.56kha/1089; glang po dang spos kyi glang po che dang tshan po che dang rab gnon dang yan lag mchog dang stobs mchog dang sred med kyi bu dang bdun yin no// de'i stobs bcur bsgres pa ste hastigandhahastimahānagnapraskandivarāṅgacāṇūranārāyaṇānāṃ saptakaṃ tasya balaṃ daśabhiradhikam abhi.sphu.269ka/1089
  3. varāṅgakam — tvakpatramutkaṭaṃ bhṛṅgaṃ tvacaṃ codaṃ varāṅgakam a.ko.163kha/2.4.134; varaṃ śreṣṭhamaṅgamasyeti varāṅgakam a.vi.2.4.134.

{{#arraymap:yan lag mchog

|; |@@@ | | }}