yang dag pa'i don

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag pa'i don
bhūtārthaḥ — yang dag pa'i don du dag pa yin pa'i phyir de gnyis la dag par 'dzin pa ni tshul khrims dang brtul zhugs mchog tu 'dzin pa yang ma yin no// bhūtārthaśuddhitvānna tayoḥ śuddhigrāhaḥ śīlavrataparāmarśaḥ abhi.bhā.235ka/792; sgra dang shes pa thams cad ni/ /yang dag don la nges pa min// na śābdāḥ pratyayāḥ sarve bhūtārthādhyavasāyinaḥ ta.sa.43ka/436; yang dag don bsgoms las byung ba/ /yid kyi rnam par shes pa yis// bhūtārthabhāvanodbhūtamānasenaiva cetasā ta.sa.121ka/1047; bhūto'rthaḥ — yang dag ma yin rnam par rig/ /gal te yang dag don de bzhin// vetti cābhūtamākāraṃ bhūtamarthaṃ tathaiva cet ta.sa.74kha/698; tattvārthaḥ — yid la byed las yang dag don yul ye shes 'byung manaskārājjñānaṃ prabhavati ca tattvārthaviṣayam sū.a.133ka/6.

{{#arraymap:yang dag pa'i don

|; |@@@ | | }}