yang dag pa ma yin pa

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag pa ma yin pa
* vi. abhūtaḥ — yang dag min pa rnam bcu drug/ /sgro btags nas ni yongs su sred// abhūtān ṣoḍaśākārān āropya paritṛṣyati pra.vā.118ka/1.273; gang gi phyir med pa de'i phyir sems can ni yang dag pa ma yin pa zhes bya'o// yasmācca na saṃvi– dyate, tasmādabhūtāḥ sattvā ityucyante su.pa.30kha/9; chos thams cad yang dag pa ma yin par rnam par rtog pa las byung ba sarvadharmānabhūtavikalpoditān la.a.145ka/92; asat — 'dir yang dag pa ma yin pa ni dam pa ma yin pa'i rnam par gzhag pa'am mi bden pa'i rnam par gzhag pa ste asatām asādhūnāṃ vyavasthā, asatyā vā vyavasthā vā.ṭī.51kha/3; yang dag ma yin lam du 'jug par bdag mi dga'// nāsatpathapraṇayane ramate mano me jā.mā.24kha/28; asadbhūtaḥ — de bzhin rnam par dpyad pa yis/ /btsal na bdag kyang yang dag min// tathā'hamapyasadbhūto mṛgyamāṇo vicārataḥ bo.a.33kha/9.75; yang dag ma yin pa'i/ /rigs kyi rgyags pas khengs pa yi/ /sems kyis asadbhūtajātimadoddhatena cetasā ta.pa.322ka/1112;

{{#arraymap:yang dag pa ma yin pa

|; |@@@ | | }}