yang dag par

From Rangjung Yeshe Wiki - Dharma Dictionary
Jump to navigation Jump to search
yang dag par
* avya. samyak — thams cad yang dag par bshad du gsol lo// sarvaṃ samyag vyākhyāhi vi.pra.152kha/1.2; de bzhin gshegs pa dgra bcom pa yang dag par rdzogs pa'i sangs rgyas shAkya thub pa la phyag 'tshal lo// namaḥ śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya śi.sa.95ka/94; samyak prakāreṇa — dang por yang dag bsten bya bla ma dag gururādau samyak prakāreṇa sevanīyaḥ vi.pra.89kha/3.2; bhūtataḥ — yang dag pa la yang dag par rab tu shes la/ de kho na bzhin du yang dag par ston pa bhūtaṃ ca bhūtataḥ prajānāti tathaiva ca samprakāśayati bo.bhū.141ka/181; paramārthataḥ — bden par mngon par mi shes pa ni yang dag par ma rig pa ste satyeṣvanabhijñānaṃ paramārthato'vidyā da.bhū.220ka/31; vastutaḥ — yang dag par ni ba lang sgra/ /tha dad yin yang mtshungs blo can/ /gcig nyid yin pa snyam du zin// vaila– kṣaṇye'pi vastutaḥ gośabda eka eveti manyante samabuddhayaḥ ta.sa.93kha/852;

{{#arraymap:yang dag par

|; |@@@ | | }}